Original

कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः ।कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः ॥ २८ ॥

Segmented

कुलानि समुपेतानि गोभिः पुरुषतो ऽश्वतः कुल-संख्याम् न गच्छन्ति यानि हीनानि वृत्ततः

Analysis

Word Lemma Parse
कुलानि कुल pos=n,g=n,c=1,n=p
समुपेतानि समुपे pos=va,g=n,c=1,n=p,f=part
गोभिः गो pos=n,g=,c=3,n=p
पुरुषतो पुरुष pos=n,g=m,c=5,n=s
ऽश्वतः अश्व pos=n,g=m,c=5,n=s
कुल कुल pos=n,comp=y
संख्याम् संख्या pos=n,g=f,c=2,n=s
pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
यानि यद् pos=n,g=n,c=1,n=p
हीनानि हा pos=va,g=n,c=1,n=p,f=part
वृत्ततः वृत्त pos=n,g=n,c=5,n=s