Original

देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ।कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ २६ ॥

Segmented

देव-द्रव्य-विनाशेन ब्रह्म-स्व-हरणेन च कुलानि अकुल-ताम् यान्ति ब्राह्मण-अतिक्रमेन च

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
द्रव्य द्रव्य pos=n,comp=y
विनाशेन विनाश pos=n,g=m,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
स्व स्व pos=n,comp=y
हरणेन हरण pos=n,g=n,c=3,n=s
pos=i
कुलानि कुल pos=n,g=n,c=1,n=p
अकुल अकुल pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
ब्राह्मण ब्राह्मण pos=n,comp=y
अतिक्रमेन अतिक्रम pos=n,g=m,c=3,n=s
pos=i