Original

अनिज्ययाविवाहैश्च वेदस्योत्सादनेन च ।कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ॥ २५ ॥

Segmented

अनिज्यया विवाहैः च वेदस्य उत्सादनेन च कुलानि अकुल-ताम् यान्ति धर्मस्य अतिक्रमेन च

Analysis

Word Lemma Parse
अनिज्यया अनिज्य pos=a,g=f,c=3,n=s
विवाहैः विवाह pos=n,g=m,c=3,n=p
pos=i
वेदस्य वेद pos=n,g=m,c=6,n=s
उत्सादनेन उत्सादन pos=n,g=n,c=3,n=s
pos=i
कुलानि कुल pos=n,g=n,c=1,n=p
अकुल अकुल pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
धर्मस्य धर्म pos=n,g=m,c=6,n=s
अतिक्रमेन अतिक्रम pos=n,g=m,c=3,n=s
pos=i