Original

येषां न वृत्तं व्यथते न योनिर्वृत्तप्रसादेन चरन्ति धर्मम् ।ये कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि ॥ २४ ॥

Segmented

येषाम् न वृत्तम् व्यथते न योनिः वृत्त-प्रसादेन चरन्ति धर्मम् ये कीर्तिम् इच्छन्ति कुले विशिष्टाम् त्यक्त-अनृताः तानि महा-कुलानि

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=n,c=6,n=p
pos=i
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
pos=i
योनिः योनि pos=n,g=m,c=1,n=s
वृत्त वृत्त pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
कुले कुल pos=n,g=n,c=7,n=s
विशिष्टाम् विशिष् pos=va,g=f,c=2,n=s,f=part
त्यक्त त्यज् pos=va,comp=y,f=part
अनृताः अनृत pos=n,g=m,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
कुलानि कुल pos=n,g=n,c=1,n=p