Original

विदुर उवाच ।तपो दमो ब्रह्मवित्त्वं वितानाः पुण्या विवाहाः सततान्नदानम् ।येष्वेवैते सप्त गुणा भवन्ति सम्यग्वृत्तास्तानि महाकुलानि ॥ २३ ॥

Segmented

विदुर उवाच तपो दमो ब्रह्म-विद्-त्वम् वितानाः पुण्या विवाहाः सतत-अन्न-दानम् येषु एव एते सप्त गुणा भवन्ति सम्यग् वृत्ताः तानि महा-कुलानि

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तपो तपस् pos=n,g=n,c=1,n=s
दमो दम pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विद् विद् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
वितानाः वितान pos=n,g=m,c=1,n=p
पुण्या पुण्य pos=a,g=m,c=1,n=p
विवाहाः विवाह pos=n,g=m,c=1,n=p
सतत सतत pos=a,comp=y
अन्न अन्न pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
येषु यद् pos=n,g=m,c=7,n=p
एव एव pos=i
एते एतद् pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
गुणा गुण pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
सम्यग् सम्यक् pos=i
वृत्ताः वृत् pos=va,g=m,c=1,n=p,f=part
तानि तद् pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
कुलानि कुल pos=n,g=n,c=1,n=p