Original

धृतराष्ट्र उवाच ।महाकुलानां स्पृहयन्ति देवा धर्मार्थवृद्धाश्च बहुश्रुताश्च ।पृच्छामि त्वां विदुर प्रश्नमेतं भवन्ति वै कानि महाकुलानि ॥ २२ ॥

Segmented

धृतराष्ट्र उवाच महा-कुलानाम् स्पृहयन्ति देवा धर्म-अर्थ-वृद्धाः च बहुश्रुताः च पृच्छामि त्वाम् विदुर प्रश्नम् एतम् भवन्ति वै कानि महा-कुलानि

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
कुलानाम् कुल pos=n,g=n,c=6,n=p
स्पृहयन्ति स्पृहय् pos=v,p=3,n=p,l=lat
देवा देव pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
वृद्धाः वृध् pos=va,g=m,c=1,n=p,f=part
pos=i
बहुश्रुताः बहुश्रुत pos=a,g=m,c=1,n=p
pos=i
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
विदुर विदुर pos=n,g=m,c=8,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
वै वै pos=i
कानि pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
कुलानि कुल pos=n,g=n,c=1,n=p