Original

प्राप्नोति वै वित्तमसद्बलेन नित्योत्थानात्प्रज्ञया पौरुषेण ।न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम् ॥ २१ ॥

Segmented

प्राप्नोति वै वित्तम् असत्-बलेन नित्य-उत्थानात् प्रज्ञया पौरुषेण न तु एव सम्यग् लभते प्रशंसाम् न वृत्तम् आप्नोति महा-कुलानाम्

Analysis

Word Lemma Parse
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
वै वै pos=i
वित्तम् वित्त pos=n,g=n,c=2,n=s
असत् असत् pos=a,comp=y
बलेन बल pos=n,g=n,c=3,n=s
नित्य नित्य pos=a,comp=y
उत्थानात् उत्थान pos=n,g=n,c=5,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
पौरुषेण पौरुष pos=n,g=n,c=3,n=s
pos=i
तु तु pos=i
एव एव pos=i
सम्यग् सम्यक् pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
प्रशंसाम् प्रशंसा pos=n,g=f,c=2,n=s
pos=i
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
कुलानाम् कुल pos=n,g=n,c=6,n=p