Original

उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् ।अधमांस्तु न सेवेत य इच्छेच्छ्रेय आत्मनः ॥ २० ॥

Segmented

उत्तमान् एव सेवेत प्राप्ते काले तु मध्यमान् अधमान् तु न सेवेत य इच्छेत् श्रेयः आत्मनः

Analysis

Word Lemma Parse
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
एव एव pos=i
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
मध्यमान् मध्यम pos=a,g=m,c=2,n=p
अधमान् अधम pos=a,g=m,c=2,n=p
तु तु pos=i
pos=i
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
यद् pos=n,g=m,c=1,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s