Original

चरन्तं हंसरूपेण महर्षिं संशितव्रतम् ।साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ॥ २ ॥

Segmented

चरन्तम् हंस-रूपेण महा-ऋषिम् संशित-व्रतम् साध्या देवा महा-प्राज्ञम् पर्यपृच्छन्त वै पुरा

Analysis

Word Lemma Parse
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
हंस हंस pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
साध्या साध्य pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
पर्यपृच्छन्त परिप्रच्छ् pos=v,p=3,n=p,l=lan
वै वै pos=i
पुरा पुरा pos=i