Original

न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः ।निराकरोति मित्राणि यो वै सोऽधमपूरुषः ॥ १९ ॥

Segmented

न श्रद्दधाति कल्याणम् परेभ्यो अपि आत्म-शङ्कितः निराकरोति मित्राणि यो वै सो अधम-पूरुषः

Analysis

Word Lemma Parse
pos=i
श्रद्दधाति श्रद्धा pos=v,p=3,n=s,l=lat
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
परेभ्यो पर pos=n,g=m,c=4,n=p
अपि अपि pos=i
आत्म आत्मन् pos=n,comp=y
शङ्कितः शङ्क् pos=va,g=m,c=1,n=s,f=part
निराकरोति निराकृ pos=v,p=3,n=s,l=lat
मित्राणि मित्र pos=n,g=n,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
सो तद् pos=n,g=m,c=1,n=s
अधम अधम pos=a,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s