Original

दुःशासनस्तूपहन्ता न शास्ता नावर्तते मन्युवशात्कृतघ्नः ।न कस्यचिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः ॥ १८ ॥

Segmented

दुःशासनः तु उपहन्ता न शास्ता न आवर्तते मन्यु-वशात् कृतघ्नः न कस्यचिद् मित्रम् अथो दुरात्मा कलाः च एताः अधमस्य इह पुंसः

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=a,g=m,c=1,n=s
तु तु pos=i
उपहन्ता उपहन्तृ pos=a,g=m,c=1,n=s
pos=i
शास्ता शास्तृ pos=n,g=m,c=1,n=s
pos=i
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
मन्यु मन्यु pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
कृतघ्नः कृतघ्न pos=a,g=m,c=1,n=s
pos=i
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
अथो अथो pos=i
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
कलाः कला pos=n,g=f,c=1,n=p
pos=i
एताः एतद् pos=n,g=f,c=1,n=p
अधमस्य अधम pos=a,g=m,c=6,n=s
इह इह pos=i
पुंसः पुंस् pos=n,g=m,c=6,n=s