Original

नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च ।राद्धापराद्धे जानाति यः स मध्यमपूरुषः ॥ १७ ॥

Segmented

न अनर्थकम् सान्त्वयति प्रतिज्ञाय ददाति च राध्-अपराद्धे जानाति यः स मध्यम-पूरुषः

Analysis

Word Lemma Parse
pos=i
अनर्थकम् अनर्थक pos=a,g=m,c=2,n=s
सान्त्वयति सान्त्वय् pos=v,p=3,n=s,l=lat
प्रतिज्ञाय प्रतिज्ञा pos=vi
ददाति दा pos=v,p=3,n=s,l=lat
pos=i
राध् राध् pos=va,comp=y,f=part
अपराद्धे अपराध् pos=va,g=n,c=2,n=d,f=part
जानाति ज्ञा pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मध्यम मध्यम pos=a,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s