Original

भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् ।सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ॥ १६ ॥

Segmented

भावम् इच्छति सर्वस्य न अभावे कुरुते मतिम् सत्य-वादी मृदुः दान्तो यः स उत्तम-पूरुषः

Analysis

Word Lemma Parse
भावम् भाव pos=n,g=m,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
सर्वस्य सर्व pos=n,g=m,c=6,n=s
pos=i
अभावे अभाव pos=n,g=m,c=7,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
मतिम् मति pos=n,g=f,c=2,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
उत्तम उत्तम pos=a,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s