Original

न जीयते नोत जिगीषतेऽन्यान्न वैरकृच्चाप्रतिघातकश्च ।निन्दाप्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम् ॥ १५ ॥

Segmented

न जीयते न उत जिगीषते ऽन्यान् न वैर-कृत् च अप्रतिघातकः च निन्दा-प्रशंसासु सम-स्वभावः न शोचते हृष्यति न एव च अयम्

Analysis

Word Lemma Parse
pos=i
जीयते जि pos=v,p=3,n=s,l=lat
pos=i
उत उत pos=i
जिगीषते जिगीष् pos=v,p=3,n=s,l=lat
ऽन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
वैर वैर pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
pos=i
अप्रतिघातकः अप्रतिघातक pos=a,g=m,c=1,n=s
pos=i
निन्दा निन्दा pos=n,comp=y
प्रशंसासु प्रशंसा pos=n,g=f,c=7,n=p
सम सम pos=n,comp=y
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
pos=i
शोचते शुच् pos=v,p=3,n=s,l=lat
हृष्यति हृष् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s