Original

यादृशैः संविवदते यादृशांश्चोपसेवते ।यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ १३ ॥

Segmented

यादृशैः संविवदते यादृशान् च उपसेवते यादृग् इच्छेत् च भवितुम् तादृग् भवति पूरुषः

Analysis

Word Lemma Parse
यादृशैः यादृश pos=a,g=m,c=3,n=p
संविवदते संविवद् pos=v,p=3,n=s,l=lat
यादृशान् यादृश pos=a,g=m,c=2,n=p
pos=i
उपसेवते उपसेव् pos=v,p=3,n=s,l=lat
यादृग् यादृश् pos=a,g=m,c=1,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
pos=i
भवितुम् भू pos=vi
तादृग् तादृश् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पूरुषः पूरुष pos=n,g=m,c=1,n=s