Original

वादं तु यो न प्रवदेन्न वादयेद्यो नाहतः प्रतिहन्यान्न घातयेत् ।यो हन्तुकामस्य न पापमिच्छेत्तस्मै देवाः स्पृहयन्त्यागताय ॥ ११ ॥

Segmented

वादम् तु यो न प्रवदेत् न वादयेद् यो न आहतः प्रतिहन्यात् न घातयेत् यो हन्तु-कामस्य न पापम् इच्छेत् तस्मै देवाः स्पृहयन्ति आगताय

Analysis

Word Lemma Parse
वादम् वाद pos=n,g=m,c=2,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
प्रवदेत् प्रवद् pos=v,p=3,n=s,l=vidhilin
pos=i
वादयेद् वादय् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
pos=i
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
प्रतिहन्यात् प्रतिहन् pos=v,p=3,n=s,l=vidhilin
pos=i
घातयेत् घातय् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
हन्तु हन्तु pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
pos=i
पापम् पाप pos=n,g=n,c=2,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
तस्मै तद् pos=n,g=m,c=4,n=s
देवाः देव pos=n,g=m,c=1,n=p
स्पृहयन्ति स्पृहय् pos=v,p=3,n=p,l=lat
आगताय आगम् pos=va,g=m,c=4,n=s,f=part