Original

यदि सन्तं सेवते यद्यसन्तं तपस्विनं यदि वा स्तेनमेव ।वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥ १० ॥

Segmented

यदि सन्तम् सेवते यदि असन्तम् तपस्विनम् यदि वा स्तेनम् एव वासो यथा रङ्ग-वशम् प्रयाति तथा स तेषाम् वशम् अभ्युपैति

Analysis

Word Lemma Parse
यदि यदि pos=i
सन्तम् सत् pos=a,g=m,c=2,n=s
सेवते सेव् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
असन्तम् असत् pos=a,g=m,c=2,n=s
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
यदि यदि pos=i
वा वा pos=i
स्तेनम् स्तेन pos=n,g=m,c=2,n=s
एव एव pos=i
वासो वासस् pos=n,g=n,c=1,n=s
यथा यथा pos=i
रङ्ग रङ्ग pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
प्रयाति प्रया pos=v,p=3,n=s,l=lat
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वशम् वश pos=n,g=m,c=2,n=s
अभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat