Original

विदुर उवाच ।अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥ १ ॥

Segmented

विदुर उवाच अत्र एव उदाहरन्ति इमम् इतिहासम् पुरातनम् आत्रेयस्य च संवादम् साध्यानाम् च इति नः श्रुतम्

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
एव एव pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
आत्रेयस्य आत्रेय pos=n,g=m,c=6,n=s
pos=i
संवादम् संवाद pos=n,g=m,c=2,n=s
साध्यानाम् साध्य pos=n,g=m,c=6,n=p
pos=i
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=m,c=2,n=s,f=part