Original

विरोचन उवाच ।तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।सुधन्वानं च मां चैव प्रातर्द्रष्टासि संगतौ ॥ ९ ॥

Segmented

विरोचन उवाच तथा भद्रे करिष्यामि यथा त्वम् भीरु भाषसे सुधन्वानम् च माम् च एव प्रातः द्रष्टासि संगतौ

Analysis

Word Lemma Parse
विरोचन विरोचन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
भद्रे भद्र pos=a,g=f,c=8,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat
सुधन्वानम् सुधन्वन् pos=n,g=m,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
प्रातः प्रातर् pos=i
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
संगतौ संगम् pos=va,g=m,c=2,n=d,f=part