Original

विरोचन उवाच ।प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः ।अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥ ७ ॥

Segmented

विरोचन उवाच प्राजापत्या हि वै श्रेष्ठा वयम् केशिनि सत्तमाः अस्माकम् खलु इमे लोकाः के देवाः के द्विजातयः

Analysis

Word Lemma Parse
विरोचन विरोचन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राजापत्या प्राजापत्य pos=a,g=m,c=1,n=p
हि हि pos=i
वै वै pos=i
श्रेष्ठा श्रेष्ठ pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
केशिनि केशिनी pos=n,g=f,c=8,n=s
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
अस्माकम् मद् pos=n,g=,c=6,n=p
खलु खलु pos=i
इमे इदम् pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p