Original

सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ ।पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥ ६७ ॥

Segmented

सर्वैः गुणैः उपेताः च पाण्डवा भरत-ऋषभ पितृ-वत् त्वयि वर्तन्ते तेषु वर्तस्व पुत्र-वत्

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
वर्तस्व वृत् pos=v,p=2,n=s,l=lot
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i