Original

दुर्योधने च शकुनौ मूढे दुःशासने तथा ।कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥ ६६ ॥

Segmented

दुर्योधने च शकुनौ मूढे दुःशासने तथा कर्णे च ऐश्वर्यम् आधाय कथम् त्वम् भूतिम् इच्छसि

Analysis

Word Lemma Parse
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
pos=i
शकुनौ शकुनि pos=n,g=m,c=7,n=s
मूढे मुह् pos=va,g=m,c=7,n=s,f=part
दुःशासने दुःशासन pos=n,g=m,c=7,n=s
तथा तथा pos=i
कर्णे कर्ण pos=n,g=m,c=7,n=s
pos=i
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
आधाय आधा pos=vi
कथम् कथम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat