Original

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ ६४ ॥

Segmented

सुवर्ण-पुष्पाम् पृथिवीम् चिन्वन्ति पुरुषाः त्रयः शूरः च कृतविद्यः च यः च जानाति सेवितुम्

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
पुष्पाम् पुष्प pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
चिन्वन्ति चि pos=v,p=3,n=p,l=lat
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
कृतविद्यः कृतविद्य pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
सेवितुम् सेव् pos=vi