Original

द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी ।क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ॥ ६३ ॥

Segmented

द्विजाति-पूजा-अभिरतः दाता ज्ञातिषु च आर्जवी क्षत्रियः स्वर्ग-भाज् राजन् चिरम् पालयते महीम्

Analysis

Word Lemma Parse
द्विजाति द्विजाति pos=n,comp=y
पूजा पूजा pos=n,comp=y
अभिरतः अभिरम् pos=va,g=m,c=1,n=s,f=part
दाता दातृ pos=a,g=m,c=1,n=s
ज्ञातिषु ज्ञाति pos=n,g=m,c=7,n=p
pos=i
आर्जवी आर्जविन् pos=a,g=m,c=1,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चिरम् चिरम् pos=i
पालयते पालय् pos=v,p=3,n=s,l=lat
महीम् मही pos=n,g=f,c=2,n=s