Original

धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते ।असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ ६० ॥

Segmented

धनेन अधर्म-लब्धेन यत् छिद्रम् अपिधीयते असंवृतम् तद् भवति ततो ऽन्यद् अवदीर्यते

Analysis

Word Lemma Parse
धनेन धन pos=n,g=n,c=3,n=s
अधर्म अधर्म pos=n,comp=y
लब्धेन लभ् pos=va,g=n,c=3,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
छिद्रम् छिद्र pos=n,g=n,c=1,n=s
अपिधीयते अपिधा pos=v,p=3,n=s,l=lat
असंवृतम् असंवृत pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
ऽन्यद् अन्य pos=n,g=n,c=1,n=s
अवदीर्यते अवदृ pos=v,p=3,n=s,l=lat