Original

केशिन्युवाच ।किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन ।अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥ ६ ॥

Segmented

केशिनी उवाच किम् ब्राह्मणाः स्विद् श्रेयांसः दितिजाः स्विद् विरोचन अथ केन स्म पर्यङ्कम् सुधन्वा न अधिरोहति

Analysis

Word Lemma Parse
केशिनी केशिनी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
स्विद् स्विद् pos=i
श्रेयांसः श्रेयस् pos=a,g=m,c=1,n=p
दितिजाः दितिज pos=n,g=m,c=1,n=p
स्विद् स्विद् pos=i
विरोचन विरोचन pos=n,g=m,c=8,n=s
अथ अथ pos=i
केन केन pos=i
स्म स्म pos=i
पर्यङ्कम् पर्यङ्क pos=n,g=m,c=2,n=s
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
pos=i
अधिरोहति अधिरुह् pos=v,p=3,n=s,l=lat