Original

जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् ।शूरं विगतसंग्रामं गतपारं तपस्विनम् ॥ ५९ ॥

Segmented

जीर्णम् अन्नम् प्रशंसन्ति भार्याम् च गत-यौवनाम् शूरम् विगत-संग्रामम् गत-पारम् तपस्विनम्

Analysis

Word Lemma Parse
जीर्णम् जृ pos=va,g=n,c=2,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
भार्याम् भार्या pos=n,g=f,c=2,n=s
pos=i
गत गम् pos=va,comp=y,f=part
यौवनाम् यौवन pos=n,g=f,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
विगत विगम् pos=va,comp=y,f=part
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
गत गम् pos=va,comp=y,f=part
पारम् पार pos=n,g=m,c=2,n=s
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s