Original

पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् ।यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥ ५८ ॥

Segmented

पूर्वे वयसि तत् कुर्याद् येन वृद्धः सुखम् वसेत् यावत् जीवेन तत् कुर्याद् येन प्रेत्य सुखम् वसेत्

Analysis

Word Lemma Parse
पूर्वे पूर्व pos=n,g=n,c=7,n=s
वयसि वयस् pos=n,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
येन यद् pos=n,g=n,c=3,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
सुखम् सुखम् pos=i
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
यावत् यावत् pos=i
जीवेन जीव pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
येन यद् pos=n,g=n,c=3,n=s
प्रेत्य प्रे pos=vi
सुखम् सुखम् pos=i
वसेत् वस् pos=v,p=3,n=s,l=vidhilin