Original

दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत् ।अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥ ५७ ॥

Segmented

दिवसेन एव तत् कुर्याद् येन रात्रौ सुखम् वसेत् अष्ट-मासेन तत् कुर्याद् येन वर्षाः सुखम् वसेत्

Analysis

Word Lemma Parse
दिवसेन दिवस pos=n,g=m,c=3,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
येन यद् pos=n,g=n,c=3,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
सुखम् सुखम् pos=i
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
अष्ट अष्टन् pos=n,comp=y
मासेन मास pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
येन यद् pos=n,g=n,c=3,n=s
वर्षाः वर्षा pos=n,g=f,c=2,n=p
सुखम् सुखम् pos=i
वसेत् वस् pos=v,p=3,n=s,l=vidhilin