Original

प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः ।प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ ५६ ॥

Segmented

प्रज्ञाम् एव आगमयति यः प्राज्ञेभ्यः स पण्डितः प्राज्ञो हि अवाप्य धर्म-अर्थौ शक्नोति सुखम् एधितुम्

Analysis

Word Lemma Parse
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
एव एव pos=i
आगमयति आगमय् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
प्राज्ञेभ्यः प्राज्ञ pos=a,g=m,c=4,n=p
तद् pos=n,g=m,c=1,n=s
पण्डितः पण्डित pos=n,g=m,c=1,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
हि हि pos=i
अवाप्य अवाप् pos=vi
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
शक्नोति शक् pos=v,p=3,n=s,l=lat
सुखम् सुखम् pos=i
एधितुम् एध् pos=vi