Original

अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा ।अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते ॥ ५५ ॥

Segmented

अनसूयः कृतप्रज्ञः शोभनानि आचरन् सदा अकृच्छ्रात् सुखम् आप्नोति सर्वत्र च विराजते

Analysis

Word Lemma Parse
अनसूयः अनसूय pos=a,g=m,c=1,n=s
कृतप्रज्ञः कृतप्रज्ञ pos=a,g=m,c=1,n=s
शोभनानि शोभन pos=a,g=n,c=2,n=p
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
अकृच्छ्रात् अकृच्छ्र pos=n,g=n,c=5,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
सर्वत्र सर्वत्र pos=i
pos=i
विराजते विराज् pos=v,p=3,n=s,l=lat