Original

पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः ।वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ॥ ५३ ॥

Segmented

पुण्यम् प्रज्ञाम् वर्धयति क्रियमाणम् पुनः पुनः वृद्ध-प्रज्ञः पुण्यम् एव नित्यम् आरभते नरः

Analysis

Word Lemma Parse
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
वर्धयति वर्धय् pos=v,p=3,n=s,l=lat
क्रियमाणम् कृ pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
वृद्ध वृध् pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
एव एव pos=i
नित्यम् नित्यम् pos=i
आरभते आरभ् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s