Original

पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः ।नष्टप्रज्ञः पापमेव नित्यमारभते नरः ॥ ५२ ॥

Segmented

पापम् प्रज्ञाम् नाशयति क्रियमाणम् पुनः पुनः नष्ट-प्रज्ञः पापम् एव नित्यम् आरभते नरः

Analysis

Word Lemma Parse
पापम् पाप pos=n,g=n,c=1,n=s
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
नाशयति नाशय् pos=v,p=3,n=s,l=lat
क्रियमाणम् कृ pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
नष्ट नश् pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
एव एव pos=i
नित्यम् नित्यम् pos=i
आरभते आरभ् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s