Original

पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् ।पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥ ५१ ॥

Segmented

पापम् कुर्वन् पाप-कीर्तिः पापम् एव अश्नुते फलम् पुण्यम् कुर्वन् पुण्य-कीर्तिः पुण्यम् एव अश्नुते फलम्

Analysis

Word Lemma Parse
पापम् पाप pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
पाप पाप pos=a,comp=y
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
पापम् पाप pos=a,g=n,c=2,n=s
एव एव pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
पुण्य पुण्य pos=a,comp=y
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
एव एव pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s