Original

सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् ।शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः ॥ ५० ॥

Segmented

सत्यम् रूपम् श्रुतम् विद्या कौल्यम् शीलम् बलम् धनम् शौर्यम् च चित्रभाष्यम् च दश संसर्ग-योनयः

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
कौल्यम् कौल्य pos=n,g=n,c=1,n=s
शीलम् शील pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
pos=i
चित्रभाष्यम् चित्रभाष्य pos=n,g=n,c=1,n=s
pos=i
दश दशन् pos=n,g=n,c=1,n=s
संसर्ग संसर्ग pos=n,comp=y
योनयः योनि pos=n,g=f,c=1,n=p