Original

न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् ।नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥ ४९ ॥

Segmented

न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् न असौ धर्मो यत्र न सत्यम् अस्ति न तत् सत्यम् यत् छलेन अनुविद्धम्

Analysis

Word Lemma Parse
pos=i
सा तद् pos=n,g=f,c=1,n=s
सभा सभा pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
वृद्धा वृद्ध pos=a,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
वृद्धा वृद्ध pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
तत् तद् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
छलेन छल pos=n,g=m,c=3,n=s
अनुविद्धम् अनुव्यध् pos=va,g=n,c=1,n=s,f=part