Original

यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः ।दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यन्ववयन्ति सन्तः ॥ ४८ ॥

Segmented

यज्ञो दानम् अध्ययनम् तपः च चत्वारि एतानि अन्ववेतानि सद्भिः दमः सत्यम् आर्जवम् आनृशंस्यम् चत्वारि एतानि अन्ववयन्ति सन्तः

Analysis

Word Lemma Parse
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
अध्ययनम् अध्ययन pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
चत्वारि चतुर् pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
अन्ववेतानि अन्ववे pos=va,g=n,c=1,n=p,f=part
सद्भिः सत् pos=a,g=m,c=3,n=p
दमः दम pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
चत्वारि चतुर् pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
अन्ववयन्ति अन्ववे pos=v,p=3,n=p,l=lat
सन्तः सत् pos=a,g=m,c=1,n=p