Original

एतान्गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्य ।राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणोऽतिभाति ॥ ४६ ॥

Segmented

एतान् गुणान् तात महा-अनुभावान् एको गुणः संश्रयते प्रसह्य राजा यदा सत्कुरुते मनुष्यम् सर्वान् गुणान् एष गुणो ऽतिभाति

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
अनुभावान् अनुभाव pos=n,g=m,c=2,n=p
एको एक pos=n,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s
संश्रयते संश्रि pos=v,p=3,n=s,l=lat
प्रसह्य प्रसह् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
यदा यदा pos=i
सत्कुरुते सत्कृ pos=v,p=3,n=s,l=lat
मनुष्यम् मनुष्य pos=n,g=m,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
गुणो गुण pos=n,g=m,c=1,n=s
ऽतिभाति अतिभा pos=v,p=3,n=s,l=lat