Original

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ ४५ ॥

Segmented

अष्टौ गुणाः पुरुषम् दीपयन्ति प्रज्ञा च कौल्यम् च दमः श्रुतम् च पराक्रमः च अबहु-भाषिन्-ता च दानम् यथाशक्ति कृतज्ञ-ता च

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
दीपयन्ति दीपय् pos=v,p=3,n=p,l=lat
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
pos=i
कौल्यम् कौल्य pos=n,g=n,c=1,n=s
pos=i
दमः दम pos=n,g=m,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
pos=i
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
pos=i
अबहु अबहु pos=a,comp=y
भाषिन् भाषिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
दानम् दान pos=n,g=n,c=1,n=s
यथाशक्ति यथाशक्ति pos=i
कृतज्ञ कृतज्ञ pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i