Original

श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्संप्रवर्धते ।दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥ ४४ ॥

Segmented

श्रीः मङ्गलात् प्रभवति प्रागल्भ्यात् सम्प्रवर्धते दाक्ष्यात् तु कुरुते मूलम् संयमात् प्रतितिष्ठति

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
मङ्गलात् मङ्गल pos=n,g=n,c=5,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
प्रागल्भ्यात् प्रागल्भ्य pos=n,g=n,c=5,n=s
सम्प्रवर्धते सम्प्रवृध् pos=v,p=3,n=s,l=lat
दाक्ष्यात् दाक्ष्य pos=n,g=n,c=5,n=s
तु तु pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
मूलम् मूल pos=n,g=n,c=2,n=s
संयमात् संयम pos=n,g=m,c=5,n=s
प्रतितिष्ठति प्रतिष्ठा pos=v,p=3,n=s,l=lat