Original

स्रुवप्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि ।रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महणैः समाः ॥ ४१ ॥

Segmented

स्रुवप्रग्रहणो व्रात्यः कीनाशः च अर्थवान् अपि रक्ष इति उक्तवान् च यो हिंस्यात् सर्वे ब्रह्महणैः

Analysis

Word Lemma Parse
स्रुवप्रग्रहणो स्रुवप्रग्रहण pos=a,g=m,c=1,n=s
व्रात्यः व्रात्य pos=n,g=m,c=1,n=s
कीनाशः कीनाश pos=n,g=m,c=1,n=s
pos=i
अर्थवान् अर्थवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
यो यद् pos=n,g=m,c=1,n=s
हिंस्यात् हिंस् pos=v,p=3,n=s,l=vidhilin
सर्वे सर्व pos=n,g=m,c=1,n=p
ब्रह्महणैः सम pos=n,g=m,c=1,n=p