Original

भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः ।अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः ॥ ४० ॥

Segmented

भ्रूण-हा गुरुतल्पी च यः च स्यात् पानपो द्विजः अति तीक्ष्णः च काकः च नास्तिको वेद-निन्दकः

Analysis

Word Lemma Parse
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
गुरुतल्पी गुरुतल्पिन् pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पानपो पानप pos=a,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
अति अति pos=i
तीक्ष्णः तीक्ष्ण pos=a,g=m,c=1,n=s
pos=i
काकः काक pos=n,g=m,c=1,n=s
pos=i
नास्तिको नास्तिक pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
निन्दकः निन्दक pos=a,g=m,c=1,n=s