Original

यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते ।तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥ ४ ॥

Segmented

यावत् कीर्तिः मनुष्यस्य पुण्या लोकेषु गीयते तावत् स पुरुष-व्याघ्र स्वर्ग-लोके महीयते

Analysis

Word Lemma Parse
यावत् यावत् pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
मनुष्यस्य मनुष्य pos=n,g=m,c=6,n=s
पुण्या पुण्य pos=a,g=f,c=1,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
गीयते गा pos=v,p=3,n=s,l=lat
तावत् तावत् pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat