Original

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः ॥ ३९ ॥

Segmented

अगार-दाही गरदः कुण्डाशी सोम-विक्रयी पर्व-कारः च सूची च मित्रध्रुक्

Analysis

Word Lemma Parse
अगार अगार pos=n,comp=y
दाही दाहिन् pos=a,g=m,c=1,n=s
गरदः गरद pos=n,g=m,c=1,n=s
कुण्डाशी कुण्डाशिन् pos=a,g=m,c=1,n=s
सोम सोम pos=n,comp=y
विक्रयी विक्रयिन् pos=a,g=m,c=1,n=s
पर्व पर्वन् pos=n,comp=y
कारः कार pos=a,g=m,c=1,n=s
pos=i
सूची सूचिन् pos=n,g=m,c=1,n=s
pos=i
मित्रध्रुक् पारदारिक pos=a,g=m,c=1,n=s