Original

सामुद्रिकं वणिजं चोरपूर्वं शलाकधूर्तं च चिकित्सकं च ।अरिं च मित्रं च कुशीलवं च नैतान्साक्ष्येष्वधिकुर्वीत सप्त ॥ ३७ ॥

Segmented

सामुद्रिकम् वणिजम् चोर-पूर्वम् शलाकधूर्तम् च चिकित्सकम् च अरिम् च मित्रम् च कुशीलवम् च न एतान् साक्ष्येषु अधिकुर्वीत सप्त

Analysis

Word Lemma Parse
सामुद्रिकम् सामुद्रिक pos=a,g=m,c=2,n=s
वणिजम् वणिज् pos=n,g=m,c=2,n=s
चोर चोर pos=n,comp=y
पूर्वम् पूर्व pos=n,g=m,c=2,n=s
शलाकधूर्तम् शलाकधूर्त pos=n,g=m,c=2,n=s
pos=i
चिकित्सकम् चिकित्सक pos=n,g=m,c=2,n=s
pos=i
अरिम् अरि pos=n,g=m,c=2,n=s
pos=i
मित्रम् मित्र pos=n,g=m,c=2,n=s
pos=i
कुशीलवम् कुशीलव pos=n,g=m,c=2,n=s
pos=i
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
साक्ष्येषु साक्ष्य pos=n,g=n,c=7,n=p
अधिकुर्वीत अधिकृ pos=v,p=3,n=s,l=vidhilin
सप्त सप्तन् pos=n,g=m,c=2,n=p