Original

मत्तापानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम् ।राजद्विष्टं स्त्रीपुमांसोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ॥ ३६ ॥

Segmented

मत्ता-पानम् कलहम् पूग-वैरम् भार्या-पत्योः अन्तरम् ज्ञाति-भेदम् राज-द्विष्टम् स्त्रीपुमांसोः वर्जय् आहुः यः च यश्च पन्थाः

Analysis

Word Lemma Parse
मत्ता मत्ता pos=n,comp=y
पानम् पान pos=n,g=n,c=2,n=s
कलहम् कलह pos=n,g=m,c=2,n=s
पूग पूग pos=n,comp=y
वैरम् वैर pos=n,g=n,c=2,n=s
भार्या भार्या pos=n,comp=y
पत्योः पति pos=n,g=m,c=6,n=d
अन्तरम् अन्तर pos=a,g=m,c=2,n=s
ज्ञाति ज्ञाति pos=n,comp=y
भेदम् भेद pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
द्विष्टम् द्विष् pos=va,g=m,c=2,n=s,f=part
स्त्रीपुमांसोः विवाद pos=n,g=m,c=2,n=s
वर्जय् वर्जय् pos=va,g=n,c=2,n=p,f=krtya
आहुः अह् pos=v,p=3,n=p,l=lit
यः यद् pos=n,g=m,c=1,n=s
pos=i
यश्च पथिन् pos=n,g=,c=1,n=s
पन्थाः प्रदुष् pos=va,g=m,c=1,n=s,f=part