Original

यथा यथा हि पुरुषः कल्याणे कुरुते मनः ।तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः ॥ ३४ ॥

Segmented

यथा यथा हि पुरुषः कल्याणे कुरुते मनः तथा तथा अस्य सर्व-अर्थाः सिध्यन्ते न अत्र संशयः

Analysis

Word Lemma Parse
यथा यथा pos=i
यथा यथा pos=i
हि हि pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कल्याणे कल्याण pos=n,g=n,c=7,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=2,n=s
तथा तथा pos=i
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
सिध्यन्ते सिध् pos=v,p=3,n=p,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s