Original

न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् ॥ ३३ ॥

Segmented

न देवा यष्टिम् आदाय रक्षन्ति पशुपाल-वत् यम् तु रक्षितुम् इच्छन्ति बुद्ध्या संविभजन्ति तम्

Analysis

Word Lemma Parse
pos=i
देवा देव pos=n,g=m,c=1,n=p
यष्टिम् यष्टि pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
पशुपाल पशुपाल pos=n,comp=y
वत् वत् pos=i
यम् यद् pos=n,g=m,c=2,n=s
तु तु pos=i
रक्षितुम् रक्ष् pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
संविभजन्ति संविभज् pos=v,p=3,n=p,l=lat
तम् तद् pos=n,g=m,c=2,n=s