Original

विदुर उवाच ।तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि ।मा गमः ससुतामात्योऽत्ययं पुत्राननुभ्रमन् ॥ ३२ ॥

Segmented

विदुर उवाच तस्माद् राज-इन्द्र भूमि-अर्थे न अनृतम् वक्तुम् अर्हसि मा गमः स सुत-अमात्यः ऽत्ययम् पुत्रान् अनुभ्रमन्

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्माद् तस्मात् pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भूमि भूमि pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मा मा pos=i
गमः गम् pos=v,p=2,n=s,l=lun_unaug
pos=i
सुत सुत pos=n,comp=y
अमात्यः अमात्य pos=n,g=m,c=1,n=s
ऽत्ययम् अत्यय pos=n,g=m,c=2,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अनुभ्रमन् अनुभ्रम् pos=va,g=m,c=1,n=s,f=part