Original

एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः ।पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम ॥ ३१ ॥

Segmented

एष प्रह्राद पुत्रः ते मया दत्तो विरोचनः पाद-प्रक्षालनम् कुर्यात् कुमार्याः संनिधौ मम

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
प्रह्राद प्रह्राद pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
विरोचनः विरोचन pos=n,g=m,c=1,n=s
पाद पाद pos=n,comp=y
प्रक्षालनम् प्रक्षालन pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कुमार्याः कुमारी pos=n,g=f,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s